A 414-30 Tājikanīlakaṇṭhī
Manuscript culture infobox
Filmed in: A 414/30
Title: Tājikanīlakaṇṭhī
Dimensions: 23.8 x 11.1 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1868
Remarks:
Reel No. A 414/30
Inventory No. 74954
Title Tājikanīlakaṇṭhī
Remarks
Author Nīlakaṇṭha
Subject Jyotiṣa
Language Sanskrit
Text Features different situations of the planets
Manuscript Details
Script Devanagari
Material Indian paper
State
Size 24.0 x 10.5 cm
Binding Hole
Folios 13
Lines per Folio 12–13
Foliation figures in both margins of the verso
Date of Copying ŚS 1509
Place of Deposit NAK
Accession No. 4/1868
Manuscript Features
Excerpts
Beginning
śrī gaṇapataye namaḥ || ||
svasvābhilāṣaṃ nahi labdhumīśānirvighnamīśānamukhāḥ suraughāḥ ||
vinā prasādaṃ kilayasya naumitaṃḍhuḍhirājaṃmatilābha hetoḥ || 1 ||
jātakodita daśāphalaṃ yataḥ sthūlakāla phaladaṃ sphuṭaṃ nṛṇāṃ ||
tatra nasphurati daivavinmatistadchrūvebda phalamādi tājakām || 2 ||
gatāḥ samāḥ ṣādayutāḥ prakṛtiśvaghna(!) samāgaṇāt ||
kha vedā 40 pna(!) ghaṭīyuktā janmavārādi saṃyutāḥ || 3 || (fol. 1v1–3)
End
tadātmajo’naṃtaguṇostyanaṃto yodhokya(!) duktīḥ kilakāma dhenuṃ ||
santuṣtaye jātaka paddhatiṃ canyarupa(!) ya duṣṭamataṃ nirasya || 52 ||
padhyāṃvayā sāvitato pipaścit śrī nīlakaṃṭhaḥ śrutiśāstraniṣṭhaḥ ||
vidvabchivaprītikaraṃ vyadhātsaḥ samāviveka mṛgayāvataṃ sam || 53 || ||
śākenandābhravāṇendu 1509 mita āśvinamāsake ||
śukleṣtabhyāṃ samātaṃtranīlakaṃṭhadvijo’karot || 54 || || (fol. 13r8–10)
Colophon
iti varṣataṃtraṃ samāptam || ||
netravedādribhūśākake phālgune ---- vadatipustakam || 1 || ||
śubham astu śrīviśveśvaraprasādāt || (fol. 13r10–12)
Microfilm Details
Reel No. A 414/30
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU
Date 10-10-2004