A 414-30 Tājikanīlakaṇṭhī

Template:IP

Manuscript culture infobox

Filmed in: A 414/30
Title: Tājikanīlakaṇṭhī
Dimensions: 23.8 x 11.1 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1868
Remarks:


Reel No. A 414/30

Inventory No. 74954

Title Tājikanīlakaṇṭhī

Remarks

Author Nīlakaṇṭha

Subject Jyotiṣa

Language Sanskrit

Text Features different situations of the planets

Manuscript Details

Script Devanagari

Material Indian paper

State

Size 24.0 x 10.5 cm

Binding Hole

Folios 13

Lines per Folio 12–13

Foliation figures in both margins of the verso

Date of Copying ŚS 1509

Place of Deposit NAK

Accession No. 4/1868

Manuscript Features

Excerpts

Beginning

śrī gaṇapataye namaḥ ||    ||

svasvābhilāṣaṃ nahi labdhumīśānirvighnamīśānamukhāḥ suraughāḥ ||
vinā prasādaṃ kilayasya naumitaṃḍhuḍhirājaṃmatilābha hetoḥ || 1 ||

jātakodita daśāphalaṃ yataḥ sthūlakāla phaladaṃ sphuṭaṃ nṛṇāṃ ||
tatra nasphurati daivavinmatistadchrūvebda phalamādi tājakām || 2 ||

gatāḥ samāḥ ṣādayutāḥ prakṛtiśvaghna(!) samāgaṇāt ||
kha vedā 40 pna(!) ghaṭīyuktā janmavārādi saṃyutāḥ || 3 || (fol. 1v1–3)

End

tadātmajo’naṃtaguṇostyanaṃto yodhokya(!) duktīḥ kilakāma dhenuṃ ||
santuṣtaye jātaka paddhatiṃ canyarupa(!) ya duṣṭamataṃ nirasya || 52 ||

padhyāṃvayā sāvitato pipaścit śrī nīlakaṃṭhaḥ śrutiśāstraniṣṭhaḥ ||
vidvabchivaprītikaraṃ vyadhātsaḥ samāviveka mṛgayāvataṃ sam || 53 ||    ||

śākenandābhravāṇendu 1509 mita āśvinamāsake ||
śukleṣtabhyāṃ samātaṃtranīlakaṃṭhadvijo’karot || 54 ||    || (fol. 13r8–10)

Colophon

iti varṣataṃtraṃ samāptam ||    ||
netravedādribhūśākake phālgune ---- vadatipustakam || 1 ||    ||
śubham astu śrīviśveśvaraprasādāt || (fol. 13r10–12)

Microfilm Details

Reel No. A 414/30

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 10-10-2004